Declension table of ?ānirhata

Deva

NeuterSingularDualPlural
Nominativeānirhatam ānirhate ānirhatāni
Vocativeānirhata ānirhate ānirhatāni
Accusativeānirhatam ānirhate ānirhatāni
Instrumentalānirhatena ānirhatābhyām ānirhataiḥ
Dativeānirhatāya ānirhatābhyām ānirhatebhyaḥ
Ablativeānirhatāt ānirhatābhyām ānirhatebhyaḥ
Genitiveānirhatasya ānirhatayoḥ ānirhatānām
Locativeānirhate ānirhatayoḥ ānirhateṣu

Compound ānirhata -

Adverb -ānirhatam -ānirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria