Declension table of ānirhataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānirhatam | ānirhate | ānirhatāni |
Vocative | ānirhata | ānirhate | ānirhatāni |
Accusative | ānirhatam | ānirhate | ānirhatāni |
Instrumental | ānirhatena | ānirhatābhyām | ānirhataiḥ |
Dative | ānirhatāya | ānirhatābhyām | ānirhatebhyaḥ |
Ablative | ānirhatāt | ānirhatābhyām | ānirhatebhyaḥ |
Genitive | ānirhatasya | ānirhatayoḥ | ānirhatānām |
Locative | ānirhate | ānirhatayoḥ | ānirhateṣu |