Declension table of ānirhata

Deva

MasculineSingularDualPlural
Nominativeānirhataḥ ānirhatau ānirhatāḥ
Vocativeānirhata ānirhatau ānirhatāḥ
Accusativeānirhatam ānirhatau ānirhatān
Instrumentalānirhatena ānirhatābhyām ānirhataiḥ
Dativeānirhatāya ānirhatābhyām ānirhatebhyaḥ
Ablativeānirhatāt ānirhatābhyām ānirhatebhyaḥ
Genitiveānirhatasya ānirhatayoḥ ānirhatānām
Locativeānirhate ānirhatayoḥ ānirhateṣu

Compound ānirhata -

Adverb -ānirhatam -ānirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria