Declension table of ?ānīti

Deva

FeminineSingularDualPlural
Nominativeānītiḥ ānītī ānītayaḥ
Vocativeānīte ānītī ānītayaḥ
Accusativeānītim ānītī ānītīḥ
Instrumentalānītyā ānītibhyām ānītibhiḥ
Dativeānītyai ānītaye ānītibhyām ānītibhyaḥ
Ablativeānītyāḥ ānīteḥ ānītibhyām ānītibhyaḥ
Genitiveānītyāḥ ānīteḥ ānītyoḥ ānītīnām
Locativeānītyām ānītau ānītyoḥ ānītiṣu

Compound ānīti -

Adverb -ānīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria