Declension table of ?ānīlī

Deva

FeminineSingularDualPlural
Nominativeānīlī ānīlyau ānīlyaḥ
Vocativeānīli ānīlyau ānīlyaḥ
Accusativeānīlīm ānīlyau ānīlīḥ
Instrumentalānīlyā ānīlībhyām ānīlībhiḥ
Dativeānīlyai ānīlībhyām ānīlībhyaḥ
Ablativeānīlyāḥ ānīlībhyām ānīlībhyaḥ
Genitiveānīlyāḥ ānīlyoḥ ānīlīnām
Locativeānīlyām ānīlyoḥ ānīlīṣu

Compound ānīli - ānīlī -

Adverb -ānīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria