Declension table of ānīlaniṣadhāyatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānīlaniṣadhāyatā | ānīlaniṣadhāyate | ānīlaniṣadhāyatāḥ |
Vocative | ānīlaniṣadhāyate | ānīlaniṣadhāyate | ānīlaniṣadhāyatāḥ |
Accusative | ānīlaniṣadhāyatām | ānīlaniṣadhāyate | ānīlaniṣadhāyatāḥ |
Instrumental | ānīlaniṣadhāyatayā | ānīlaniṣadhāyatābhyām | ānīlaniṣadhāyatābhiḥ |
Dative | ānīlaniṣadhāyatāyai | ānīlaniṣadhāyatābhyām | ānīlaniṣadhāyatābhyaḥ |
Ablative | ānīlaniṣadhāyatāyāḥ | ānīlaniṣadhāyatābhyām | ānīlaniṣadhāyatābhyaḥ |
Genitive | ānīlaniṣadhāyatāyāḥ | ānīlaniṣadhāyatayoḥ | ānīlaniṣadhāyatānām |
Locative | ānīlaniṣadhāyatāyām | ānīlaniṣadhāyatayoḥ | ānīlaniṣadhāyatāsu |