Declension table of ?ānīlaniṣadhāyatā

Deva

FeminineSingularDualPlural
Nominativeānīlaniṣadhāyatā ānīlaniṣadhāyate ānīlaniṣadhāyatāḥ
Vocativeānīlaniṣadhāyate ānīlaniṣadhāyate ānīlaniṣadhāyatāḥ
Accusativeānīlaniṣadhāyatām ānīlaniṣadhāyate ānīlaniṣadhāyatāḥ
Instrumentalānīlaniṣadhāyatayā ānīlaniṣadhāyatābhyām ānīlaniṣadhāyatābhiḥ
Dativeānīlaniṣadhāyatāyai ānīlaniṣadhāyatābhyām ānīlaniṣadhāyatābhyaḥ
Ablativeānīlaniṣadhāyatāyāḥ ānīlaniṣadhāyatābhyām ānīlaniṣadhāyatābhyaḥ
Genitiveānīlaniṣadhāyatāyāḥ ānīlaniṣadhāyatayoḥ ānīlaniṣadhāyatānām
Locativeānīlaniṣadhāyatāyām ānīlaniṣadhāyatayoḥ ānīlaniṣadhāyatāsu

Adverb -ānīlaniṣadhāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria