Declension table of ?ānīlaniṣadhāyāmā

Deva

FeminineSingularDualPlural
Nominativeānīlaniṣadhāyāmā ānīlaniṣadhāyāme ānīlaniṣadhāyāmāḥ
Vocativeānīlaniṣadhāyāme ānīlaniṣadhāyāme ānīlaniṣadhāyāmāḥ
Accusativeānīlaniṣadhāyāmām ānīlaniṣadhāyāme ānīlaniṣadhāyāmāḥ
Instrumentalānīlaniṣadhāyāmayā ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmābhiḥ
Dativeānīlaniṣadhāyāmāyai ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmābhyaḥ
Ablativeānīlaniṣadhāyāmāyāḥ ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmābhyaḥ
Genitiveānīlaniṣadhāyāmāyāḥ ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmānām
Locativeānīlaniṣadhāyāmāyām ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmāsu

Adverb -ānīlaniṣadhāyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria