Declension table of ānīlaniṣadhāyāma

Deva

NeuterSingularDualPlural
Nominativeānīlaniṣadhāyāmam ānīlaniṣadhāyāme ānīlaniṣadhāyāmāni
Vocativeānīlaniṣadhāyāma ānīlaniṣadhāyāme ānīlaniṣadhāyāmāni
Accusativeānīlaniṣadhāyāmam ānīlaniṣadhāyāme ānīlaniṣadhāyāmāni
Instrumentalānīlaniṣadhāyāmena ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmaiḥ
Dativeānīlaniṣadhāyāmāya ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmebhyaḥ
Ablativeānīlaniṣadhāyāmāt ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmebhyaḥ
Genitiveānīlaniṣadhāyāmasya ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmānām
Locativeānīlaniṣadhāyāme ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmeṣu

Compound ānīlaniṣadhāyāma -

Adverb -ānīlaniṣadhāyāmam -ānīlaniṣadhāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria