Declension table of ānīlaniṣadhāyāma

Deva

MasculineSingularDualPlural
Nominativeānīlaniṣadhāyāmaḥ ānīlaniṣadhāyāmau ānīlaniṣadhāyāmāḥ
Vocativeānīlaniṣadhāyāma ānīlaniṣadhāyāmau ānīlaniṣadhāyāmāḥ
Accusativeānīlaniṣadhāyāmam ānīlaniṣadhāyāmau ānīlaniṣadhāyāmān
Instrumentalānīlaniṣadhāyāmena ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmaiḥ
Dativeānīlaniṣadhāyāmāya ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmebhyaḥ
Ablativeānīlaniṣadhāyāmāt ānīlaniṣadhāyāmābhyām ānīlaniṣadhāyāmebhyaḥ
Genitiveānīlaniṣadhāyāmasya ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmānām
Locativeānīlaniṣadhāyāme ānīlaniṣadhāyāmayoḥ ānīlaniṣadhāyāmeṣu

Compound ānīlaniṣadhāyāma -

Adverb -ānīlaniṣadhāyāmam -ānīlaniṣadhāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria