Declension table of ānīkavata

Deva

NeuterSingularDualPlural
Nominativeānīkavatam ānīkavate ānīkavatāni
Vocativeānīkavata ānīkavate ānīkavatāni
Accusativeānīkavatam ānīkavate ānīkavatāni
Instrumentalānīkavatena ānīkavatābhyām ānīkavataiḥ
Dativeānīkavatāya ānīkavatābhyām ānīkavatebhyaḥ
Ablativeānīkavatāt ānīkavatābhyām ānīkavatebhyaḥ
Genitiveānīkavatasya ānīkavatayoḥ ānīkavatānām
Locativeānīkavate ānīkavatayoḥ ānīkavateṣu

Compound ānīkavata -

Adverb -ānīkavatam -ānīkavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria