Declension table of ?ānīkavata

Deva

MasculineSingularDualPlural
Nominativeānīkavataḥ ānīkavatau ānīkavatāḥ
Vocativeānīkavata ānīkavatau ānīkavatāḥ
Accusativeānīkavatam ānīkavatau ānīkavatān
Instrumentalānīkavatena ānīkavatābhyām ānīkavataiḥ ānīkavatebhiḥ
Dativeānīkavatāya ānīkavatābhyām ānīkavatebhyaḥ
Ablativeānīkavatāt ānīkavatābhyām ānīkavatebhyaḥ
Genitiveānīkavatasya ānīkavatayoḥ ānīkavatānām
Locativeānīkavate ānīkavatayoḥ ānīkavateṣu

Compound ānīkavata -

Adverb -ānīkavatam -ānīkavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria