Declension table of ānīkavataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānīkavataḥ | ānīkavatau | ānīkavatāḥ |
Vocative | ānīkavata | ānīkavatau | ānīkavatāḥ |
Accusative | ānīkavatam | ānīkavatau | ānīkavatān |
Instrumental | ānīkavatena | ānīkavatābhyām | ānīkavataiḥ |
Dative | ānīkavatāya | ānīkavatābhyām | ānīkavatebhyaḥ |
Ablative | ānīkavatāt | ānīkavatābhyām | ānīkavatebhyaḥ |
Genitive | ānīkavatasya | ānīkavatayoḥ | ānīkavatānām |
Locative | ānīkavate | ānīkavatayoḥ | ānīkavateṣu |