Declension table of ?ānidheyī

Deva

FeminineSingularDualPlural
Nominativeānidheyī ānidheyyau ānidheyyaḥ
Vocativeānidheyi ānidheyyau ānidheyyaḥ
Accusativeānidheyīm ānidheyyau ānidheyīḥ
Instrumentalānidheyyā ānidheyībhyām ānidheyībhiḥ
Dativeānidheyyai ānidheyībhyām ānidheyībhyaḥ
Ablativeānidheyyāḥ ānidheyībhyām ānidheyībhyaḥ
Genitiveānidheyyāḥ ānidheyyoḥ ānidheyīnām
Locativeānidheyyām ānidheyyoḥ ānidheyīṣu

Compound ānidheyi - ānidheyī -

Adverb -ānidheyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria