Declension table of ānidheya

Deva

MasculineSingularDualPlural
Nominativeānidheyaḥ ānidheyau ānidheyāḥ
Vocativeānidheya ānidheyau ānidheyāḥ
Accusativeānidheyam ānidheyau ānidheyān
Instrumentalānidheyena ānidheyābhyām ānidheyaiḥ
Dativeānidheyāya ānidheyābhyām ānidheyebhyaḥ
Ablativeānidheyāt ānidheyābhyām ānidheyebhyaḥ
Genitiveānidheyasya ānidheyayoḥ ānidheyānām
Locativeānidheye ānidheyayoḥ ānidheyeṣu

Compound ānidheya -

Adverb -ānidheyam -ānidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria