Declension table of ānetavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānetavyā | ānetavye | ānetavyāḥ |
Vocative | ānetavye | ānetavye | ānetavyāḥ |
Accusative | ānetavyām | ānetavye | ānetavyāḥ |
Instrumental | ānetavyayā | ānetavyābhyām | ānetavyābhiḥ |
Dative | ānetavyāyai | ānetavyābhyām | ānetavyābhyaḥ |
Ablative | ānetavyāyāḥ | ānetavyābhyām | ānetavyābhyaḥ |
Genitive | ānetavyāyāḥ | ānetavyayoḥ | ānetavyānām |
Locative | ānetavyāyām | ānetavyayoḥ | ānetavyāsu |