Declension table of ?ānetavyā

Deva

FeminineSingularDualPlural
Nominativeānetavyā ānetavye ānetavyāḥ
Vocativeānetavye ānetavye ānetavyāḥ
Accusativeānetavyām ānetavye ānetavyāḥ
Instrumentalānetavyayā ānetavyābhyām ānetavyābhiḥ
Dativeānetavyāyai ānetavyābhyām ānetavyābhyaḥ
Ablativeānetavyāyāḥ ānetavyābhyām ānetavyābhyaḥ
Genitiveānetavyāyāḥ ānetavyayoḥ ānetavyānām
Locativeānetavyāyām ānetavyayoḥ ānetavyāsu

Adverb -ānetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria