Declension table of ānetavya

Deva

MasculineSingularDualPlural
Nominativeānetavyaḥ ānetavyau ānetavyāḥ
Vocativeānetavya ānetavyau ānetavyāḥ
Accusativeānetavyam ānetavyau ānetavyān
Instrumentalānetavyena ānetavyābhyām ānetavyaiḥ
Dativeānetavyāya ānetavyābhyām ānetavyebhyaḥ
Ablativeānetavyāt ānetavyābhyām ānetavyebhyaḥ
Genitiveānetavyasya ānetavyayoḥ ānetavyānām
Locativeānetavye ānetavyayoḥ ānetavyeṣu

Compound ānetavya -

Adverb -ānetavyam -ānetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria