Declension table of ?āndolitā

Deva

FeminineSingularDualPlural
Nominativeāndolitā āndolite āndolitāḥ
Vocativeāndolite āndolite āndolitāḥ
Accusativeāndolitām āndolite āndolitāḥ
Instrumentalāndolitayā āndolitābhyām āndolitābhiḥ
Dativeāndolitāyai āndolitābhyām āndolitābhyaḥ
Ablativeāndolitāyāḥ āndolitābhyām āndolitābhyaḥ
Genitiveāndolitāyāḥ āndolitayoḥ āndolitānām
Locativeāndolitāyām āndolitayoḥ āndolitāsu

Adverb -āndolitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria