Declension table of āndolitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āndolitā | āndolite | āndolitāḥ |
Vocative | āndolite | āndolite | āndolitāḥ |
Accusative | āndolitām | āndolite | āndolitāḥ |
Instrumental | āndolitayā | āndolitābhyām | āndolitābhiḥ |
Dative | āndolitāyai | āndolitābhyām | āndolitābhyaḥ |
Ablative | āndolitāyāḥ | āndolitābhyām | āndolitābhyaḥ |
Genitive | āndolitāyāḥ | āndolitayoḥ | āndolitānām |
Locative | āndolitāyām | āndolitayoḥ | āndolitāsu |