Declension table of ?āndolita

Deva

NeuterSingularDualPlural
Nominativeāndolitam āndolite āndolitāni
Vocativeāndolita āndolite āndolitāni
Accusativeāndolitam āndolite āndolitāni
Instrumentalāndolitena āndolitābhyām āndolitaiḥ
Dativeāndolitāya āndolitābhyām āndolitebhyaḥ
Ablativeāndolitāt āndolitābhyām āndolitebhyaḥ
Genitiveāndolitasya āndolitayoḥ āndolitānām
Locativeāndolite āndolitayoḥ āndoliteṣu

Compound āndolita -

Adverb -āndolitam -āndolitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria