Declension table of ?āndolita

Deva

MasculineSingularDualPlural
Nominativeāndolitaḥ āndolitau āndolitāḥ
Vocativeāndolita āndolitau āndolitāḥ
Accusativeāndolitam āndolitau āndolitān
Instrumentalāndolitena āndolitābhyām āndolitaiḥ āndolitebhiḥ
Dativeāndolitāya āndolitābhyām āndolitebhyaḥ
Ablativeāndolitāt āndolitābhyām āndolitebhyaḥ
Genitiveāndolitasya āndolitayoḥ āndolitānām
Locativeāndolite āndolitayoḥ āndoliteṣu

Compound āndolita -

Adverb -āndolitam -āndolitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria