Declension table of ?āndolikā

Deva

FeminineSingularDualPlural
Nominativeāndolikā āndolike āndolikāḥ
Vocativeāndolike āndolike āndolikāḥ
Accusativeāndolikām āndolike āndolikāḥ
Instrumentalāndolikayā āndolikābhyām āndolikābhiḥ
Dativeāndolikāyai āndolikābhyām āndolikābhyaḥ
Ablativeāndolikāyāḥ āndolikābhyām āndolikābhyaḥ
Genitiveāndolikāyāḥ āndolikayoḥ āndolikānām
Locativeāndolikāyām āndolikayoḥ āndolikāsu

Adverb -āndolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria