Declension table of ?āndolaka

Deva

MasculineSingularDualPlural
Nominativeāndolakaḥ āndolakau āndolakāḥ
Vocativeāndolaka āndolakau āndolakāḥ
Accusativeāndolakam āndolakau āndolakān
Instrumentalāndolakena āndolakābhyām āndolakaiḥ āndolakebhiḥ
Dativeāndolakāya āndolakābhyām āndolakebhyaḥ
Ablativeāndolakāt āndolakābhyām āndolakebhyaḥ
Genitiveāndolakasya āndolakayoḥ āndolakānām
Locativeāndolake āndolakayoḥ āndolakeṣu

Compound āndolaka -

Adverb -āndolakam -āndolakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria