Declension table of āndolaka

Deva

MasculineSingularDualPlural
Nominativeāndolakaḥ āndolakau āndolakāḥ
Vocativeāndolaka āndolakau āndolakāḥ
Accusativeāndolakam āndolakau āndolakān
Instrumentalāndolakena āndolakābhyām āndolakaiḥ
Dativeāndolakāya āndolakābhyām āndolakebhyaḥ
Ablativeāndolakāt āndolakābhyām āndolakebhyaḥ
Genitiveāndolakasya āndolakayoḥ āndolakānām
Locativeāndolake āndolakayoḥ āndolakeṣu

Compound āndolaka -

Adverb -āndolakam -āndolakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria