Declension table of āndīra

Deva

MasculineSingularDualPlural
Nominativeāndīraḥ āndīrau āndīrāḥ
Vocativeāndīra āndīrau āndīrāḥ
Accusativeāndīram āndīrau āndīrān
Instrumentalāndīreṇa āndīrābhyām āndīraiḥ
Dativeāndīrāya āndīrābhyām āndīrebhyaḥ
Ablativeāndīrāt āndīrābhyām āndīrebhyaḥ
Genitiveāndīrasya āndīrayoḥ āndīrāṇām
Locativeāndīre āndīrayoḥ āndīreṣu

Compound āndīra -

Adverb -āndīram -āndīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria