Declension table of āndīḍa

Deva

MasculineSingularDualPlural
Nominativeāndīḍaḥ āndīḍau āndīḍāḥ
Vocativeāndīḍa āndīḍau āndīḍāḥ
Accusativeāndīḍam āndīḍau āndīḍān
Instrumentalāndīḍena āndīḍābhyām āndīḍaiḥ
Dativeāndīḍāya āndīḍābhyām āndīḍebhyaḥ
Ablativeāndīḍāt āndīḍābhyām āndīḍebhyaḥ
Genitiveāndīḍasya āndīḍayoḥ āndīḍānām
Locativeāndīḍe āndīḍayoḥ āndīḍeṣu

Compound āndīḍa -

Adverb -āndīḍam -āndīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria