Declension table of ?āndhya

Deva

NeuterSingularDualPlural
Nominativeāndhyam āndhye āndhyāni
Vocativeāndhya āndhye āndhyāni
Accusativeāndhyam āndhye āndhyāni
Instrumentalāndhyena āndhyābhyām āndhyaiḥ
Dativeāndhyāya āndhyābhyām āndhyebhyaḥ
Ablativeāndhyāt āndhyābhyām āndhyebhyaḥ
Genitiveāndhyasya āndhyayoḥ āndhyānām
Locativeāndhye āndhyayoḥ āndhyeṣu

Compound āndhya -

Adverb -āndhyam -āndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria