Declension table of ?āndhīgava

Deva

NeuterSingularDualPlural
Nominativeāndhīgavam āndhīgave āndhīgavāni
Vocativeāndhīgava āndhīgave āndhīgavāni
Accusativeāndhīgavam āndhīgave āndhīgavāni
Instrumentalāndhīgavena āndhīgavābhyām āndhīgavaiḥ
Dativeāndhīgavāya āndhīgavābhyām āndhīgavebhyaḥ
Ablativeāndhīgavāt āndhīgavābhyām āndhīgavebhyaḥ
Genitiveāndhīgavasya āndhīgavayoḥ āndhīgavānām
Locativeāndhīgave āndhīgavayoḥ āndhīgaveṣu

Compound āndhīgava -

Adverb -āndhīgavam -āndhīgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria