Declension table of ?āndhasikā

Deva

FeminineSingularDualPlural
Nominativeāndhasikā āndhasike āndhasikāḥ
Vocativeāndhasike āndhasike āndhasikāḥ
Accusativeāndhasikām āndhasike āndhasikāḥ
Instrumentalāndhasikayā āndhasikābhyām āndhasikābhiḥ
Dativeāndhasikāyai āndhasikābhyām āndhasikābhyaḥ
Ablativeāndhasikāyāḥ āndhasikābhyām āndhasikābhyaḥ
Genitiveāndhasikāyāḥ āndhasikayoḥ āndhasikānām
Locativeāndhasikāyām āndhasikayoḥ āndhasikāsu

Adverb -āndhasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria