Declension table of āndhasikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āndhasikā | āndhasike | āndhasikāḥ |
Vocative | āndhasike | āndhasike | āndhasikāḥ |
Accusative | āndhasikām | āndhasike | āndhasikāḥ |
Instrumental | āndhasikayā | āndhasikābhyām | āndhasikābhiḥ |
Dative | āndhasikāyai | āndhasikābhyām | āndhasikābhyaḥ |
Ablative | āndhasikāyāḥ | āndhasikābhyām | āndhasikābhyaḥ |
Genitive | āndhasikāyāḥ | āndhasikayoḥ | āndhasikānām |
Locative | āndhasikāyām | āndhasikayoḥ | āndhasikāsu |