Declension table of ?āndhasika

Deva

NeuterSingularDualPlural
Nominativeāndhasikam āndhasike āndhasikāni
Vocativeāndhasika āndhasike āndhasikāni
Accusativeāndhasikam āndhasike āndhasikāni
Instrumentalāndhasikena āndhasikābhyām āndhasikaiḥ
Dativeāndhasikāya āndhasikābhyām āndhasikebhyaḥ
Ablativeāndhasikāt āndhasikābhyām āndhasikebhyaḥ
Genitiveāndhasikasya āndhasikayoḥ āndhasikānām
Locativeāndhasike āndhasikayoḥ āndhasikeṣu

Compound āndhasika -

Adverb -āndhasikam -āndhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria