Declension table of āndhasika

Deva

MasculineSingularDualPlural
Nominativeāndhasikaḥ āndhasikau āndhasikāḥ
Vocativeāndhasika āndhasikau āndhasikāḥ
Accusativeāndhasikam āndhasikau āndhasikān
Instrumentalāndhasikena āndhasikābhyām āndhasikaiḥ
Dativeāndhasikāya āndhasikābhyām āndhasikebhyaḥ
Ablativeāndhasikāt āndhasikābhyām āndhasikebhyaḥ
Genitiveāndhasikasya āndhasikayoḥ āndhasikānām
Locativeāndhasike āndhasikayoḥ āndhasikeṣu

Compound āndhasika -

Adverb -āndhasikam -āndhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria