Declension table of āndhāsvaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āndhāsvaram | āndhāsvare | āndhāsvarāṇi |
Vocative | āndhāsvara | āndhāsvare | āndhāsvarāṇi |
Accusative | āndhāsvaram | āndhāsvare | āndhāsvarāṇi |
Instrumental | āndhāsvareṇa | āndhāsvarābhyām | āndhāsvaraiḥ |
Dative | āndhāsvarāya | āndhāsvarābhyām | āndhāsvarebhyaḥ |
Ablative | āndhāsvarāt | āndhāsvarābhyām | āndhāsvarebhyaḥ |
Genitive | āndhāsvarasya | āndhāsvarayoḥ | āndhāsvarāṇām |
Locative | āndhāsvare | āndhāsvarayoḥ | āndhāsvareṣu |