Declension table of āndhāsvara

Deva

NeuterSingularDualPlural
Nominativeāndhāsvaram āndhāsvare āndhāsvarāṇi
Vocativeāndhāsvara āndhāsvare āndhāsvarāṇi
Accusativeāndhāsvaram āndhāsvare āndhāsvarāṇi
Instrumentalāndhāsvareṇa āndhāsvarābhyām āndhāsvaraiḥ
Dativeāndhāsvarāya āndhāsvarābhyām āndhāsvarebhyaḥ
Ablativeāndhāsvarāt āndhāsvarābhyām āndhāsvarebhyaḥ
Genitiveāndhāsvarasya āndhāsvarayoḥ āndhāsvarāṇām
Locativeāndhāsvare āndhāsvarayoḥ āndhāsvareṣu

Compound āndhāsvara -

Adverb -āndhāsvaram -āndhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria