Declension table of ?ānavya

Deva

MasculineSingularDualPlural
Nominativeānavyaḥ ānavyau ānavyāḥ
Vocativeānavya ānavyau ānavyāḥ
Accusativeānavyam ānavyau ānavyān
Instrumentalānavyena ānavyābhyām ānavyaiḥ ānavyebhiḥ
Dativeānavyāya ānavyābhyām ānavyebhyaḥ
Ablativeānavyāt ānavyābhyām ānavyebhyaḥ
Genitiveānavyasya ānavyayoḥ ānavyānām
Locativeānavye ānavyayoḥ ānavyeṣu

Compound ānavya -

Adverb -ānavyam -ānavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria