Declension table of ānava

Deva

MasculineSingularDualPlural
Nominativeānavaḥ ānavau ānavāḥ
Vocativeānava ānavau ānavāḥ
Accusativeānavam ānavau ānavān
Instrumentalānavena ānavābhyām ānavaiḥ
Dativeānavāya ānavābhyām ānavebhyaḥ
Ablativeānavāt ānavābhyām ānavebhyaḥ
Genitiveānavasya ānavayoḥ ānavānām
Locativeānave ānavayoḥ ānaveṣu

Compound ānava -

Adverb -ānavam -ānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria