Declension table of ?ānava

Deva

MasculineSingularDualPlural
Nominativeānavaḥ ānavau ānavāḥ
Vocativeānava ānavau ānavāḥ
Accusativeānavam ānavau ānavān
Instrumentalānavena ānavābhyām ānavaiḥ ānavebhiḥ
Dativeānavāya ānavābhyām ānavebhyaḥ
Ablativeānavāt ānavābhyām ānavebhyaḥ
Genitiveānavasya ānavayoḥ ānavānām
Locativeānave ānavayoḥ ānaveṣu

Compound ānava -

Adverb -ānavam -ānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria