Declension table of ?ānatā

Deva

FeminineSingularDualPlural
Nominativeānatā ānate ānatāḥ
Vocativeānate ānate ānatāḥ
Accusativeānatām ānate ānatāḥ
Instrumentalānatayā ānatābhyām ānatābhiḥ
Dativeānatāyai ānatābhyām ānatābhyaḥ
Ablativeānatāyāḥ ānatābhyām ānatābhyaḥ
Genitiveānatāyāḥ ānatayoḥ ānatānām
Locativeānatāyām ānatayoḥ ānatāsu

Adverb -ānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria