Declension table of ?ānartitā

Deva

FeminineSingularDualPlural
Nominativeānartitā ānartite ānartitāḥ
Vocativeānartite ānartite ānartitāḥ
Accusativeānartitām ānartite ānartitāḥ
Instrumentalānartitayā ānartitābhyām ānartitābhiḥ
Dativeānartitāyai ānartitābhyām ānartitābhyaḥ
Ablativeānartitāyāḥ ānartitābhyām ānartitābhyaḥ
Genitiveānartitāyāḥ ānartitayoḥ ānartitānām
Locativeānartitāyām ānartitayoḥ ānartitāsu

Adverb -ānartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria