Declension table of ?ānartita

Deva

NeuterSingularDualPlural
Nominativeānartitam ānartite ānartitāni
Vocativeānartita ānartite ānartitāni
Accusativeānartitam ānartite ānartitāni
Instrumentalānartitena ānartitābhyām ānartitaiḥ
Dativeānartitāya ānartitābhyām ānartitebhyaḥ
Ablativeānartitāt ānartitābhyām ānartitebhyaḥ
Genitiveānartitasya ānartitayoḥ ānartitānām
Locativeānartite ānartitayoḥ ānartiteṣu

Compound ānartita -

Adverb -ānartitam -ānartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria