Declension table of ?ānartita

Deva

MasculineSingularDualPlural
Nominativeānartitaḥ ānartitau ānartitāḥ
Vocativeānartita ānartitau ānartitāḥ
Accusativeānartitam ānartitau ānartitān
Instrumentalānartitena ānartitābhyām ānartitaiḥ ānartitebhiḥ
Dativeānartitāya ānartitābhyām ānartitebhyaḥ
Ablativeānartitāt ānartitābhyām ānartitebhyaḥ
Genitiveānartitasya ānartitayoḥ ānartitānām
Locativeānartite ānartitayoḥ ānartiteṣu

Compound ānartita -

Adverb -ānartitam -ānartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria