Declension table of ānartita

Deva

MasculineSingularDualPlural
Nominativeānartitaḥ ānartitau ānartitāḥ
Vocativeānartita ānartitau ānartitāḥ
Accusativeānartitam ānartitau ānartitān
Instrumentalānartitena ānartitābhyām ānartitaiḥ
Dativeānartitāya ānartitābhyām ānartitebhyaḥ
Ablativeānartitāt ānartitābhyām ānartitebhyaḥ
Genitiveānartitasya ānartitayoḥ ānartitānām
Locativeānartite ānartitayoḥ ānartiteṣu

Compound ānartita -

Adverb -ānartitam -ānartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria