Declension table of ?ānartīyā

Deva

FeminineSingularDualPlural
Nominativeānartīyā ānartīye ānartīyāḥ
Vocativeānartīye ānartīye ānartīyāḥ
Accusativeānartīyām ānartīye ānartīyāḥ
Instrumentalānartīyayā ānartīyābhyām ānartīyābhiḥ
Dativeānartīyāyai ānartīyābhyām ānartīyābhyaḥ
Ablativeānartīyāyāḥ ānartīyābhyām ānartīyābhyaḥ
Genitiveānartīyāyāḥ ānartīyayoḥ ānartīyānām
Locativeānartīyāyām ānartīyayoḥ ānartīyāsu

Adverb -ānartīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria