Declension table of ānartīya

Deva

MasculineSingularDualPlural
Nominativeānartīyaḥ ānartīyau ānartīyāḥ
Vocativeānartīya ānartīyau ānartīyāḥ
Accusativeānartīyam ānartīyau ānartīyān
Instrumentalānartīyena ānartīyābhyām ānartīyaiḥ
Dativeānartīyāya ānartīyābhyām ānartīyebhyaḥ
Ablativeānartīyāt ānartīyābhyām ānartīyebhyaḥ
Genitiveānartīyasya ānartīyayoḥ ānartīyānām
Locativeānartīye ānartīyayoḥ ānartīyeṣu

Compound ānartīya -

Adverb -ānartīyam -ānartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria