Declension table of ānartīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānartīyaḥ | ānartīyau | ānartīyāḥ |
Vocative | ānartīya | ānartīyau | ānartīyāḥ |
Accusative | ānartīyam | ānartīyau | ānartīyān |
Instrumental | ānartīyena | ānartīyābhyām | ānartīyaiḥ |
Dative | ānartīyāya | ānartīyābhyām | ānartīyebhyaḥ |
Ablative | ānartīyāt | ānartīyābhyām | ānartīyebhyaḥ |
Genitive | ānartīyasya | ānartīyayoḥ | ānartīyānām |
Locative | ānartīye | ānartīyayoḥ | ānartīyeṣu |