Declension table of ?ānarthakya

Deva

NeuterSingularDualPlural
Nominativeānarthakyam ānarthakye ānarthakyāni
Vocativeānarthakya ānarthakye ānarthakyāni
Accusativeānarthakyam ānarthakye ānarthakyāni
Instrumentalānarthakyena ānarthakyābhyām ānarthakyaiḥ
Dativeānarthakyāya ānarthakyābhyām ānarthakyebhyaḥ
Ablativeānarthakyāt ānarthakyābhyām ānarthakyebhyaḥ
Genitiveānarthakyasya ānarthakyayoḥ ānarthakyānām
Locativeānarthakye ānarthakyayoḥ ānarthakyeṣu

Compound ānarthakya -

Adverb -ānarthakyam -ānarthakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria