Declension table of ānartakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānartakam | ānartake | ānartakāni |
Vocative | ānartaka | ānartake | ānartakāni |
Accusative | ānartakam | ānartake | ānartakāni |
Instrumental | ānartakena | ānartakābhyām | ānartakaiḥ |
Dative | ānartakāya | ānartakābhyām | ānartakebhyaḥ |
Ablative | ānartakāt | ānartakābhyām | ānartakebhyaḥ |
Genitive | ānartakasya | ānartakayoḥ | ānartakānām |
Locative | ānartake | ānartakayoḥ | ānartakeṣu |