Declension table of ānartaka

Deva

NeuterSingularDualPlural
Nominativeānartakam ānartake ānartakāni
Vocativeānartaka ānartake ānartakāni
Accusativeānartakam ānartake ānartakāni
Instrumentalānartakena ānartakābhyām ānartakaiḥ
Dativeānartakāya ānartakābhyām ānartakebhyaḥ
Ablativeānartakāt ānartakābhyām ānartakebhyaḥ
Genitiveānartakasya ānartakayoḥ ānartakānām
Locativeānartake ānartakayoḥ ānartakeṣu

Compound ānartaka -

Adverb -ānartakam -ānartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria