Declension table of ānartakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānartakaḥ | ānartakau | ānartakāḥ |
Vocative | ānartaka | ānartakau | ānartakāḥ |
Accusative | ānartakam | ānartakau | ānartakān |
Instrumental | ānartakena | ānartakābhyām | ānartakaiḥ |
Dative | ānartakāya | ānartakābhyām | ānartakebhyaḥ |
Ablative | ānartakāt | ānartakābhyām | ānartakebhyaḥ |
Genitive | ānartakasya | ānartakayoḥ | ānartakānām |
Locative | ānartake | ānartakayoḥ | ānartakeṣu |