Declension table of ?ānartaka

Deva

MasculineSingularDualPlural
Nominativeānartakaḥ ānartakau ānartakāḥ
Vocativeānartaka ānartakau ānartakāḥ
Accusativeānartakam ānartakau ānartakān
Instrumentalānartakena ānartakābhyām ānartakaiḥ ānartakebhiḥ
Dativeānartakāya ānartakābhyām ānartakebhyaḥ
Ablativeānartakāt ānartakābhyām ānartakebhyaḥ
Genitiveānartakasya ānartakayoḥ ānartakānām
Locativeānartake ānartakayoḥ ānartakeṣu

Compound ānartaka -

Adverb -ānartakam -ānartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria