Declension table of ānardita

Deva

NeuterSingularDualPlural
Nominativeānarditam ānardite ānarditāni
Vocativeānardita ānardite ānarditāni
Accusativeānarditam ānardite ānarditāni
Instrumentalānarditena ānarditābhyām ānarditaiḥ
Dativeānarditāya ānarditābhyām ānarditebhyaḥ
Ablativeānarditāt ānarditābhyām ānarditebhyaḥ
Genitiveānarditasya ānarditayoḥ ānarditānām
Locativeānardite ānarditayoḥ ānarditeṣu

Compound ānardita -

Adverb -ānarditam -ānarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria