Declension table of ānarditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānarditam | ānardite | ānarditāni |
Vocative | ānardita | ānardite | ānarditāni |
Accusative | ānarditam | ānardite | ānarditāni |
Instrumental | ānarditena | ānarditābhyām | ānarditaiḥ |
Dative | ānarditāya | ānarditābhyām | ānarditebhyaḥ |
Ablative | ānarditāt | ānarditābhyām | ānarditebhyaḥ |
Genitive | ānarditasya | ānarditayoḥ | ānarditānām |
Locative | ānardite | ānarditayoḥ | ānarditeṣu |