Declension table of ?ānapatya

Deva

NeuterSingularDualPlural
Nominativeānapatyam ānapatye ānapatyāni
Vocativeānapatya ānapatye ānapatyāni
Accusativeānapatyam ānapatye ānapatyāni
Instrumentalānapatyena ānapatyābhyām ānapatyaiḥ
Dativeānapatyāya ānapatyābhyām ānapatyebhyaḥ
Ablativeānapatyāt ānapatyābhyām ānapatyebhyaḥ
Genitiveānapatyasya ānapatyayoḥ ānapatyānām
Locativeānapatye ānapatyayoḥ ānapatyeṣu

Compound ānapatya -

Adverb -ānapatyam -ānapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria