Declension table of ?ānantaryatṛtīyā

Deva

FeminineSingularDualPlural
Nominativeānantaryatṛtīyā ānantaryatṛtīye ānantaryatṛtīyāḥ
Vocativeānantaryatṛtīye ānantaryatṛtīye ānantaryatṛtīyāḥ
Accusativeānantaryatṛtīyām ānantaryatṛtīye ānantaryatṛtīyāḥ
Instrumentalānantaryatṛtīyayā ānantaryatṛtīyābhyām ānantaryatṛtīyābhiḥ
Dativeānantaryatṛtīyāyai ānantaryatṛtīyābhyām ānantaryatṛtīyābhyaḥ
Ablativeānantaryatṛtīyāyāḥ ānantaryatṛtīyābhyām ānantaryatṛtīyābhyaḥ
Genitiveānantaryatṛtīyāyāḥ ānantaryatṛtīyayoḥ ānantaryatṛtīyānām
Locativeānantaryatṛtīyāyām ānantaryatṛtīyayoḥ ānantaryatṛtīyāsu

Adverb -ānantaryatṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria