Declension table of ?ānantaryasamādhi

Deva

MasculineSingularDualPlural
Nominativeānantaryasamādhiḥ ānantaryasamādhī ānantaryasamādhayaḥ
Vocativeānantaryasamādhe ānantaryasamādhī ānantaryasamādhayaḥ
Accusativeānantaryasamādhim ānantaryasamādhī ānantaryasamādhīn
Instrumentalānantaryasamādhinā ānantaryasamādhibhyām ānantaryasamādhibhiḥ
Dativeānantaryasamādhaye ānantaryasamādhibhyām ānantaryasamādhibhyaḥ
Ablativeānantaryasamādheḥ ānantaryasamādhibhyām ānantaryasamādhibhyaḥ
Genitiveānantaryasamādheḥ ānantaryasamādhyoḥ ānantaryasamādhīnām
Locativeānantaryasamādhau ānantaryasamādhyoḥ ānantaryasamādhiṣu

Compound ānantaryasamādhi -

Adverb -ānantaryasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria