Declension table of ?ānandotsava

Deva

MasculineSingularDualPlural
Nominativeānandotsavaḥ ānandotsavau ānandotsavāḥ
Vocativeānandotsava ānandotsavau ānandotsavāḥ
Accusativeānandotsavam ānandotsavau ānandotsavān
Instrumentalānandotsavena ānandotsavābhyām ānandotsavaiḥ ānandotsavebhiḥ
Dativeānandotsavāya ānandotsavābhyām ānandotsavebhyaḥ
Ablativeānandotsavāt ānandotsavābhyām ānandotsavebhyaḥ
Genitiveānandotsavasya ānandotsavayoḥ ānandotsavānām
Locativeānandotsave ānandotsavayoḥ ānandotsaveṣu

Compound ānandotsava -

Adverb -ānandotsavam -ānandotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria