Declension table of ānandotsava

Deva

MasculineSingularDualPlural
Nominativeānandotsavaḥ ānandotsavau ānandotsavāḥ
Vocativeānandotsava ānandotsavau ānandotsavāḥ
Accusativeānandotsavam ānandotsavau ānandotsavān
Instrumentalānandotsavena ānandotsavābhyām ānandotsavaiḥ
Dativeānandotsavāya ānandotsavābhyām ānandotsavebhyaḥ
Ablativeānandotsavāt ānandotsavābhyām ānandotsavebhyaḥ
Genitiveānandotsavasya ānandotsavayoḥ ānandotsavānām
Locativeānandotsave ānandotsavayoḥ ānandotsaveṣu

Compound ānandotsava -

Adverb -ānandotsavam -ānandotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria