Declension table of ānanditā

Deva

FeminineSingularDualPlural
Nominativeānanditā ānandite ānanditāḥ
Vocativeānandite ānandite ānanditāḥ
Accusativeānanditām ānandite ānanditāḥ
Instrumentalānanditayā ānanditābhyām ānanditābhiḥ
Dativeānanditāyai ānanditābhyām ānanditābhyaḥ
Ablativeānanditāyāḥ ānanditābhyām ānanditābhyaḥ
Genitiveānanditāyāḥ ānanditayoḥ ānanditānām
Locativeānanditāyām ānanditayoḥ ānanditāsu

Adverb -ānanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria