Declension table of ?ānandita

Deva

MasculineSingularDualPlural
Nominativeānanditaḥ ānanditau ānanditāḥ
Vocativeānandita ānanditau ānanditāḥ
Accusativeānanditam ānanditau ānanditān
Instrumentalānanditena ānanditābhyām ānanditaiḥ ānanditebhiḥ
Dativeānanditāya ānanditābhyām ānanditebhyaḥ
Ablativeānanditāt ānanditābhyām ānanditebhyaḥ
Genitiveānanditasya ānanditayoḥ ānanditānām
Locativeānandite ānanditayoḥ ānanditeṣu

Compound ānandita -

Adverb -ānanditam -ānanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria