Declension table of ?ānandeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeānandeśvaratīrtham ānandeśvaratīrthe ānandeśvaratīrthāni
Vocativeānandeśvaratīrtha ānandeśvaratīrthe ānandeśvaratīrthāni
Accusativeānandeśvaratīrtham ānandeśvaratīrthe ānandeśvaratīrthāni
Instrumentalānandeśvaratīrthena ānandeśvaratīrthābhyām ānandeśvaratīrthaiḥ
Dativeānandeśvaratīrthāya ānandeśvaratīrthābhyām ānandeśvaratīrthebhyaḥ
Ablativeānandeśvaratīrthāt ānandeśvaratīrthābhyām ānandeśvaratīrthebhyaḥ
Genitiveānandeśvaratīrthasya ānandeśvaratīrthayoḥ ānandeśvaratīrthānām
Locativeānandeśvaratīrthe ānandeśvaratīrthayoḥ ānandeśvaratīrtheṣu

Compound ānandeśvaratīrtha -

Adverb -ānandeśvaratīrtham -ānandeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria