Declension table of ānandeśvaratīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandeśvaratīrtham | ānandeśvaratīrthe | ānandeśvaratīrthāni |
Vocative | ānandeśvaratīrtha | ānandeśvaratīrthe | ānandeśvaratīrthāni |
Accusative | ānandeśvaratīrtham | ānandeśvaratīrthe | ānandeśvaratīrthāni |
Instrumental | ānandeśvaratīrthena | ānandeśvaratīrthābhyām | ānandeśvaratīrthaiḥ |
Dative | ānandeśvaratīrthāya | ānandeśvaratīrthābhyām | ānandeśvaratīrthebhyaḥ |
Ablative | ānandeśvaratīrthāt | ānandeśvaratīrthābhyām | ānandeśvaratīrthebhyaḥ |
Genitive | ānandeśvaratīrthasya | ānandeśvaratīrthayoḥ | ānandeśvaratīrthānām |
Locative | ānandeśvaratīrthe | ānandeśvaratīrthayoḥ | ānandeśvaratīrtheṣu |