Declension table of ?ānandayoga

Deva

MasculineSingularDualPlural
Nominativeānandayogaḥ ānandayogau ānandayogāḥ
Vocativeānandayoga ānandayogau ānandayogāḥ
Accusativeānandayogam ānandayogau ānandayogān
Instrumentalānandayogena ānandayogābhyām ānandayogaiḥ ānandayogebhiḥ
Dativeānandayogāya ānandayogābhyām ānandayogebhyaḥ
Ablativeānandayogāt ānandayogābhyām ānandayogebhyaḥ
Genitiveānandayogasya ānandayogayoḥ ānandayogānām
Locativeānandayoge ānandayogayoḥ ānandayogeṣu

Compound ānandayoga -

Adverb -ānandayogam -ānandayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria