Declension table of ?ānandayitavya

Deva

NeuterSingularDualPlural
Nominativeānandayitavyam ānandayitavye ānandayitavyāni
Vocativeānandayitavya ānandayitavye ānandayitavyāni
Accusativeānandayitavyam ānandayitavye ānandayitavyāni
Instrumentalānandayitavyena ānandayitavyābhyām ānandayitavyaiḥ
Dativeānandayitavyāya ānandayitavyābhyām ānandayitavyebhyaḥ
Ablativeānandayitavyāt ānandayitavyābhyām ānandayitavyebhyaḥ
Genitiveānandayitavyasya ānandayitavyayoḥ ānandayitavyānām
Locativeānandayitavye ānandayitavyayoḥ ānandayitavyeṣu

Compound ānandayitavya -

Adverb -ānandayitavyam -ānandayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria