Declension table of ?ānandayitavya

Deva

MasculineSingularDualPlural
Nominativeānandayitavyaḥ ānandayitavyau ānandayitavyāḥ
Vocativeānandayitavya ānandayitavyau ānandayitavyāḥ
Accusativeānandayitavyam ānandayitavyau ānandayitavyān
Instrumentalānandayitavyena ānandayitavyābhyām ānandayitavyaiḥ ānandayitavyebhiḥ
Dativeānandayitavyāya ānandayitavyābhyām ānandayitavyebhyaḥ
Ablativeānandayitavyāt ānandayitavyābhyām ānandayitavyebhyaḥ
Genitiveānandayitavyasya ānandayitavyayoḥ ānandayitavyānām
Locativeānandayitavye ānandayitavyayoḥ ānandayitavyeṣu

Compound ānandayitavya -

Adverb -ānandayitavyam -ānandayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria