Declension table of ?ānandayitṛ

Deva

MasculineSingularDualPlural
Nominativeānandayitā ānandayitārau ānandayitāraḥ
Vocativeānandayitaḥ ānandayitārau ānandayitāraḥ
Accusativeānandayitāram ānandayitārau ānandayitṝn
Instrumentalānandayitrā ānandayitṛbhyām ānandayitṛbhiḥ
Dativeānandayitre ānandayitṛbhyām ānandayitṛbhyaḥ
Ablativeānandayituḥ ānandayitṛbhyām ānandayitṛbhyaḥ
Genitiveānandayituḥ ānandayitroḥ ānandayitṝṇām
Locativeānandayitari ānandayitroḥ ānandayitṛṣu

Compound ānandayitṛ -

Adverb -ānandayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria